Declension table of ?kṣamāpanna

Deva

MasculineSingularDualPlural
Nominativekṣamāpannaḥ kṣamāpannau kṣamāpannāḥ
Vocativekṣamāpanna kṣamāpannau kṣamāpannāḥ
Accusativekṣamāpannam kṣamāpannau kṣamāpannān
Instrumentalkṣamāpannena kṣamāpannābhyām kṣamāpannaiḥ kṣamāpannebhiḥ
Dativekṣamāpannāya kṣamāpannābhyām kṣamāpannebhyaḥ
Ablativekṣamāpannāt kṣamāpannābhyām kṣamāpannebhyaḥ
Genitivekṣamāpannasya kṣamāpannayoḥ kṣamāpannānām
Locativekṣamāpanne kṣamāpannayoḥ kṣamāpanneṣu

Compound kṣamāpanna -

Adverb -kṣamāpannam -kṣamāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria