Declension table of ?kṣamāpaṇa

Deva

NeuterSingularDualPlural
Nominativekṣamāpaṇam kṣamāpaṇe kṣamāpaṇāni
Vocativekṣamāpaṇa kṣamāpaṇe kṣamāpaṇāni
Accusativekṣamāpaṇam kṣamāpaṇe kṣamāpaṇāni
Instrumentalkṣamāpaṇena kṣamāpaṇābhyām kṣamāpaṇaiḥ
Dativekṣamāpaṇāya kṣamāpaṇābhyām kṣamāpaṇebhyaḥ
Ablativekṣamāpaṇāt kṣamāpaṇābhyām kṣamāpaṇebhyaḥ
Genitivekṣamāpaṇasya kṣamāpaṇayoḥ kṣamāpaṇānām
Locativekṣamāpaṇe kṣamāpaṇayoḥ kṣamāpaṇeṣu

Compound kṣamāpaṇa -

Adverb -kṣamāpaṇam -kṣamāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria