Declension table of ?kṣamānvitā

Deva

FeminineSingularDualPlural
Nominativekṣamānvitā kṣamānvite kṣamānvitāḥ
Vocativekṣamānvite kṣamānvite kṣamānvitāḥ
Accusativekṣamānvitām kṣamānvite kṣamānvitāḥ
Instrumentalkṣamānvitayā kṣamānvitābhyām kṣamānvitābhiḥ
Dativekṣamānvitāyai kṣamānvitābhyām kṣamānvitābhyaḥ
Ablativekṣamānvitāyāḥ kṣamānvitābhyām kṣamānvitābhyaḥ
Genitivekṣamānvitāyāḥ kṣamānvitayoḥ kṣamānvitānām
Locativekṣamānvitāyām kṣamānvitayoḥ kṣamānvitāsu

Adverb -kṣamānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria