Declension table of ?kṣamānvita

Deva

NeuterSingularDualPlural
Nominativekṣamānvitam kṣamānvite kṣamānvitāni
Vocativekṣamānvita kṣamānvite kṣamānvitāni
Accusativekṣamānvitam kṣamānvite kṣamānvitāni
Instrumentalkṣamānvitena kṣamānvitābhyām kṣamānvitaiḥ
Dativekṣamānvitāya kṣamānvitābhyām kṣamānvitebhyaḥ
Ablativekṣamānvitāt kṣamānvitābhyām kṣamānvitebhyaḥ
Genitivekṣamānvitasya kṣamānvitayoḥ kṣamānvitānām
Locativekṣamānvite kṣamānvitayoḥ kṣamānviteṣu

Compound kṣamānvita -

Adverb -kṣamānvitam -kṣamānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria