Declension table of ?kṣamānvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣamānvitam | kṣamānvite | kṣamānvitāni |
Vocative | kṣamānvita | kṣamānvite | kṣamānvitāni |
Accusative | kṣamānvitam | kṣamānvite | kṣamānvitāni |
Instrumental | kṣamānvitena | kṣamānvitābhyām | kṣamānvitaiḥ |
Dative | kṣamānvitāya | kṣamānvitābhyām | kṣamānvitebhyaḥ |
Ablative | kṣamānvitāt | kṣamānvitābhyām | kṣamānvitebhyaḥ |
Genitive | kṣamānvitasya | kṣamānvitayoḥ | kṣamānvitānām |
Locative | kṣamānvite | kṣamānvitayoḥ | kṣamānviteṣu |