Declension table of ?kṣamāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativekṣamāmaṇḍalam kṣamāmaṇḍale kṣamāmaṇḍalāni
Vocativekṣamāmaṇḍala kṣamāmaṇḍale kṣamāmaṇḍalāni
Accusativekṣamāmaṇḍalam kṣamāmaṇḍale kṣamāmaṇḍalāni
Instrumentalkṣamāmaṇḍalena kṣamāmaṇḍalābhyām kṣamāmaṇḍalaiḥ
Dativekṣamāmaṇḍalāya kṣamāmaṇḍalābhyām kṣamāmaṇḍalebhyaḥ
Ablativekṣamāmaṇḍalāt kṣamāmaṇḍalābhyām kṣamāmaṇḍalebhyaḥ
Genitivekṣamāmaṇḍalasya kṣamāmaṇḍalayoḥ kṣamāmaṇḍalānām
Locativekṣamāmaṇḍale kṣamāmaṇḍalayoḥ kṣamāmaṇḍaleṣu

Compound kṣamāmaṇḍala -

Adverb -kṣamāmaṇḍalam -kṣamāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria