Declension table of ?kṣamāliṅgātmapīḍāvat

Deva

NeuterSingularDualPlural
Nominativekṣamāliṅgātmapīḍāvat kṣamāliṅgātmapīḍāvantī kṣamāliṅgātmapīḍāvatī kṣamāliṅgātmapīḍāvanti
Vocativekṣamāliṅgātmapīḍāvat kṣamāliṅgātmapīḍāvantī kṣamāliṅgātmapīḍāvatī kṣamāliṅgātmapīḍāvanti
Accusativekṣamāliṅgātmapīḍāvat kṣamāliṅgātmapīḍāvantī kṣamāliṅgātmapīḍāvatī kṣamāliṅgātmapīḍāvanti
Instrumentalkṣamāliṅgātmapīḍāvatā kṣamāliṅgātmapīḍāvadbhyām kṣamāliṅgātmapīḍāvadbhiḥ
Dativekṣamāliṅgātmapīḍāvate kṣamāliṅgātmapīḍāvadbhyām kṣamāliṅgātmapīḍāvadbhyaḥ
Ablativekṣamāliṅgātmapīḍāvataḥ kṣamāliṅgātmapīḍāvadbhyām kṣamāliṅgātmapīḍāvadbhyaḥ
Genitivekṣamāliṅgātmapīḍāvataḥ kṣamāliṅgātmapīḍāvatoḥ kṣamāliṅgātmapīḍāvatām
Locativekṣamāliṅgātmapīḍāvati kṣamāliṅgātmapīḍāvatoḥ kṣamāliṅgātmapīḍāvatsu

Adverb -kṣamāliṅgātmapīḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria