Declension table of ?kṣamākarā

Deva

FeminineSingularDualPlural
Nominativekṣamākarā kṣamākare kṣamākarāḥ
Vocativekṣamākare kṣamākare kṣamākarāḥ
Accusativekṣamākarām kṣamākare kṣamākarāḥ
Instrumentalkṣamākarayā kṣamākarābhyām kṣamākarābhiḥ
Dativekṣamākarāyai kṣamākarābhyām kṣamākarābhyaḥ
Ablativekṣamākarāyāḥ kṣamākarābhyām kṣamākarābhyaḥ
Genitivekṣamākarāyāḥ kṣamākarayoḥ kṣamākarāṇām
Locativekṣamākarāyām kṣamākarayoḥ kṣamākarāsu

Adverb -kṣamākaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria