Declension table of ?kṣamākara

Deva

NeuterSingularDualPlural
Nominativekṣamākaram kṣamākare kṣamākarāṇi
Vocativekṣamākara kṣamākare kṣamākarāṇi
Accusativekṣamākaram kṣamākare kṣamākarāṇi
Instrumentalkṣamākareṇa kṣamākarābhyām kṣamākaraiḥ
Dativekṣamākarāya kṣamākarābhyām kṣamākarebhyaḥ
Ablativekṣamākarāt kṣamākarābhyām kṣamākarebhyaḥ
Genitivekṣamākarasya kṣamākarayoḥ kṣamākarāṇām
Locativekṣamākare kṣamākarayoḥ kṣamākareṣu

Compound kṣamākara -

Adverb -kṣamākaram -kṣamākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria