Declension table of ?kṣamākara

Deva

MasculineSingularDualPlural
Nominativekṣamākaraḥ kṣamākarau kṣamākarāḥ
Vocativekṣamākara kṣamākarau kṣamākarāḥ
Accusativekṣamākaram kṣamākarau kṣamākarān
Instrumentalkṣamākareṇa kṣamākarābhyām kṣamākaraiḥ kṣamākarebhiḥ
Dativekṣamākarāya kṣamākarābhyām kṣamākarebhyaḥ
Ablativekṣamākarāt kṣamākarābhyām kṣamākarebhyaḥ
Genitivekṣamākarasya kṣamākarayoḥ kṣamākarāṇām
Locativekṣamākare kṣamākarayoḥ kṣamākareṣu

Compound kṣamākara -

Adverb -kṣamākaram -kṣamākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria