Declension table of ?kṣamācarā

Deva

FeminineSingularDualPlural
Nominativekṣamācarā kṣamācare kṣamācarāḥ
Vocativekṣamācare kṣamācare kṣamācarāḥ
Accusativekṣamācarām kṣamācare kṣamācarāḥ
Instrumentalkṣamācarayā kṣamācarābhyām kṣamācarābhiḥ
Dativekṣamācarāyai kṣamācarābhyām kṣamācarābhyaḥ
Ablativekṣamācarāyāḥ kṣamācarābhyām kṣamācarābhyaḥ
Genitivekṣamācarāyāḥ kṣamācarayoḥ kṣamācarāṇām
Locativekṣamācarāyām kṣamācarayoḥ kṣamācarāsu

Adverb -kṣamācaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria