Declension table of ?kṣamācara

Deva

NeuterSingularDualPlural
Nominativekṣamācaram kṣamācare kṣamācarāṇi
Vocativekṣamācara kṣamācare kṣamācarāṇi
Accusativekṣamācaram kṣamācare kṣamācarāṇi
Instrumentalkṣamācareṇa kṣamācarābhyām kṣamācaraiḥ
Dativekṣamācarāya kṣamācarābhyām kṣamācarebhyaḥ
Ablativekṣamācarāt kṣamācarābhyām kṣamācarebhyaḥ
Genitivekṣamācarasya kṣamācarayoḥ kṣamācarāṇām
Locativekṣamācare kṣamācarayoḥ kṣamācareṣu

Compound kṣamācara -

Adverb -kṣamācaram -kṣamācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria