Declension table of ?kṣamācara

Deva

MasculineSingularDualPlural
Nominativekṣamācaraḥ kṣamācarau kṣamācarāḥ
Vocativekṣamācara kṣamācarau kṣamācarāḥ
Accusativekṣamācaram kṣamācarau kṣamācarān
Instrumentalkṣamācareṇa kṣamācarābhyām kṣamācaraiḥ kṣamācarebhiḥ
Dativekṣamācarāya kṣamācarābhyām kṣamācarebhyaḥ
Ablativekṣamācarāt kṣamācarābhyām kṣamācarebhyaḥ
Genitivekṣamācarasya kṣamācarayoḥ kṣamācarāṇām
Locativekṣamācare kṣamācarayoḥ kṣamācareṣu

Compound kṣamācara -

Adverb -kṣamācaram -kṣamācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria