Declension table of ?kṣamācārya

Deva

MasculineSingularDualPlural
Nominativekṣamācāryaḥ kṣamācāryau kṣamācāryāḥ
Vocativekṣamācārya kṣamācāryau kṣamācāryāḥ
Accusativekṣamācāryam kṣamācāryau kṣamācāryān
Instrumentalkṣamācāryeṇa kṣamācāryābhyām kṣamācāryaiḥ kṣamācāryebhiḥ
Dativekṣamācāryāya kṣamācāryābhyām kṣamācāryebhyaḥ
Ablativekṣamācāryāt kṣamācāryābhyām kṣamācāryebhyaḥ
Genitivekṣamācāryasya kṣamācāryayoḥ kṣamācāryāṇām
Locativekṣamācārye kṣamācāryayoḥ kṣamācāryeṣu

Compound kṣamācārya -

Adverb -kṣamācāryam -kṣamācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria