Declension table of ?kṣamābhuj

Deva

MasculineSingularDualPlural
Nominativekṣamābhuk kṣamābhujau kṣamābhujaḥ
Vocativekṣamābhuk kṣamābhujau kṣamābhujaḥ
Accusativekṣamābhujam kṣamābhujau kṣamābhujaḥ
Instrumentalkṣamābhujā kṣamābhugbhyām kṣamābhugbhiḥ
Dativekṣamābhuje kṣamābhugbhyām kṣamābhugbhyaḥ
Ablativekṣamābhujaḥ kṣamābhugbhyām kṣamābhugbhyaḥ
Genitivekṣamābhujaḥ kṣamābhujoḥ kṣamābhujām
Locativekṣamābhuji kṣamābhujoḥ kṣamābhukṣu

Compound kṣamābhuk -

Adverb -kṣamābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria