Declension table of ?kṣamābhujDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣamābhuk | kṣamābhujau | kṣamābhujaḥ |
Vocative | kṣamābhuk | kṣamābhujau | kṣamābhujaḥ |
Accusative | kṣamābhujam | kṣamābhujau | kṣamābhujaḥ |
Instrumental | kṣamābhujā | kṣamābhugbhyām | kṣamābhugbhiḥ |
Dative | kṣamābhuje | kṣamābhugbhyām | kṣamābhugbhyaḥ |
Ablative | kṣamābhujaḥ | kṣamābhugbhyām | kṣamābhugbhyaḥ |
Genitive | kṣamābhujaḥ | kṣamābhujoḥ | kṣamābhujām |
Locative | kṣamābhuji | kṣamābhujoḥ | kṣamābhukṣu |