Declension table of ?kṣamāṣoḍaśī

Deva

FeminineSingularDualPlural
Nominativekṣamāṣoḍaśī kṣamāṣoḍaśyau kṣamāṣoḍaśyaḥ
Vocativekṣamāṣoḍaśi kṣamāṣoḍaśyau kṣamāṣoḍaśyaḥ
Accusativekṣamāṣoḍaśīm kṣamāṣoḍaśyau kṣamāṣoḍaśīḥ
Instrumentalkṣamāṣoḍaśyā kṣamāṣoḍaśībhyām kṣamāṣoḍaśībhiḥ
Dativekṣamāṣoḍaśyai kṣamāṣoḍaśībhyām kṣamāṣoḍaśībhyaḥ
Ablativekṣamāṣoḍaśyāḥ kṣamāṣoḍaśībhyām kṣamāṣoḍaśībhyaḥ
Genitivekṣamāṣoḍaśyāḥ kṣamāṣoḍaśyoḥ kṣamāṣoḍaśīnām
Locativekṣamāṣoḍaśyām kṣamāṣoḍaśyoḥ kṣamāṣoḍaśīṣu

Compound kṣamāṣoḍaśi - kṣamāṣoḍaśī -

Adverb -kṣamāṣoḍaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria