Declension table of ?kṣamaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣamaṇīyaḥ kṣamaṇīyau kṣamaṇīyāḥ
Vocativekṣamaṇīya kṣamaṇīyau kṣamaṇīyāḥ
Accusativekṣamaṇīyam kṣamaṇīyau kṣamaṇīyān
Instrumentalkṣamaṇīyena kṣamaṇīyābhyām kṣamaṇīyaiḥ kṣamaṇīyebhiḥ
Dativekṣamaṇīyāya kṣamaṇīyābhyām kṣamaṇīyebhyaḥ
Ablativekṣamaṇīyāt kṣamaṇīyābhyām kṣamaṇīyebhyaḥ
Genitivekṣamaṇīyasya kṣamaṇīyayoḥ kṣamaṇīyānām
Locativekṣamaṇīye kṣamaṇīyayoḥ kṣamaṇīyeṣu

Compound kṣamaṇīya -

Adverb -kṣamaṇīyam -kṣamaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria