Declension table of ?kṣaitrapatya

Deva

MasculineSingularDualPlural
Nominativekṣaitrapatyaḥ kṣaitrapatyau kṣaitrapatyāḥ
Vocativekṣaitrapatya kṣaitrapatyau kṣaitrapatyāḥ
Accusativekṣaitrapatyam kṣaitrapatyau kṣaitrapatyān
Instrumentalkṣaitrapatyena kṣaitrapatyābhyām kṣaitrapatyaiḥ kṣaitrapatyebhiḥ
Dativekṣaitrapatyāya kṣaitrapatyābhyām kṣaitrapatyebhyaḥ
Ablativekṣaitrapatyāt kṣaitrapatyābhyām kṣaitrapatyebhyaḥ
Genitivekṣaitrapatyasya kṣaitrapatyayoḥ kṣaitrapatyānām
Locativekṣaitrapatye kṣaitrapatyayoḥ kṣaitrapatyeṣu

Compound kṣaitrapatya -

Adverb -kṣaitrapatyam -kṣaitrapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria