Declension table of ?kṣaitrapatī

Deva

FeminineSingularDualPlural
Nominativekṣaitrapatī kṣaitrapatyau kṣaitrapatyaḥ
Vocativekṣaitrapati kṣaitrapatyau kṣaitrapatyaḥ
Accusativekṣaitrapatīm kṣaitrapatyau kṣaitrapatīḥ
Instrumentalkṣaitrapatyā kṣaitrapatībhyām kṣaitrapatībhiḥ
Dativekṣaitrapatyai kṣaitrapatībhyām kṣaitrapatībhyaḥ
Ablativekṣaitrapatyāḥ kṣaitrapatībhyām kṣaitrapatībhyaḥ
Genitivekṣaitrapatyāḥ kṣaitrapatyoḥ kṣaitrapatīnām
Locativekṣaitrapatyām kṣaitrapatyoḥ kṣaitrapatīṣu

Compound kṣaitrapati - kṣaitrapatī -

Adverb -kṣaitrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria