Declension table of ?kṣaitrapata

Deva

NeuterSingularDualPlural
Nominativekṣaitrapatam kṣaitrapate kṣaitrapatāni
Vocativekṣaitrapata kṣaitrapate kṣaitrapatāni
Accusativekṣaitrapatam kṣaitrapate kṣaitrapatāni
Instrumentalkṣaitrapatena kṣaitrapatābhyām kṣaitrapataiḥ
Dativekṣaitrapatāya kṣaitrapatābhyām kṣaitrapatebhyaḥ
Ablativekṣaitrapatāt kṣaitrapatābhyām kṣaitrapatebhyaḥ
Genitivekṣaitrapatasya kṣaitrapatayoḥ kṣaitrapatānām
Locativekṣaitrapate kṣaitrapatayoḥ kṣaitrapateṣu

Compound kṣaitrapata -

Adverb -kṣaitrapatam -kṣaitrapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria