Declension table of ?kṣaitrapata

Deva

MasculineSingularDualPlural
Nominativekṣaitrapataḥ kṣaitrapatau kṣaitrapatāḥ
Vocativekṣaitrapata kṣaitrapatau kṣaitrapatāḥ
Accusativekṣaitrapatam kṣaitrapatau kṣaitrapatān
Instrumentalkṣaitrapatena kṣaitrapatābhyām kṣaitrapataiḥ kṣaitrapatebhiḥ
Dativekṣaitrapatāya kṣaitrapatābhyām kṣaitrapatebhyaḥ
Ablativekṣaitrapatāt kṣaitrapatābhyām kṣaitrapatebhyaḥ
Genitivekṣaitrapatasya kṣaitrapatayoḥ kṣaitrapatānām
Locativekṣaitrapate kṣaitrapatayoḥ kṣaitrapateṣu

Compound kṣaitrapata -

Adverb -kṣaitrapatam -kṣaitrapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria