Declension table of ?kṣaitrajña

Deva

NeuterSingularDualPlural
Nominativekṣaitrajñam kṣaitrajñe kṣaitrajñāni
Vocativekṣaitrajña kṣaitrajñe kṣaitrajñāni
Accusativekṣaitrajñam kṣaitrajñe kṣaitrajñāni
Instrumentalkṣaitrajñena kṣaitrajñābhyām kṣaitrajñaiḥ
Dativekṣaitrajñāya kṣaitrajñābhyām kṣaitrajñebhyaḥ
Ablativekṣaitrajñāt kṣaitrajñābhyām kṣaitrajñebhyaḥ
Genitivekṣaitrajñasya kṣaitrajñayoḥ kṣaitrajñānām
Locativekṣaitrajñe kṣaitrajñayoḥ kṣaitrajñeṣu

Compound kṣaitrajña -

Adverb -kṣaitrajñam -kṣaitrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria