Declension table of ?kṣaitrajitya

Deva

NeuterSingularDualPlural
Nominativekṣaitrajityam kṣaitrajitye kṣaitrajityāni
Vocativekṣaitrajitya kṣaitrajitye kṣaitrajityāni
Accusativekṣaitrajityam kṣaitrajitye kṣaitrajityāni
Instrumentalkṣaitrajityena kṣaitrajityābhyām kṣaitrajityaiḥ
Dativekṣaitrajityāya kṣaitrajityābhyām kṣaitrajityebhyaḥ
Ablativekṣaitrajityāt kṣaitrajityābhyām kṣaitrajityebhyaḥ
Genitivekṣaitrajityasya kṣaitrajityayoḥ kṣaitrajityānām
Locativekṣaitrajitye kṣaitrajityayoḥ kṣaitrajityeṣu

Compound kṣaitrajitya -

Adverb -kṣaitrajityam -kṣaitrajityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria