Declension table of ?kṣaitavatā

Deva

FeminineSingularDualPlural
Nominativekṣaitavatā kṣaitavate kṣaitavatāḥ
Vocativekṣaitavate kṣaitavate kṣaitavatāḥ
Accusativekṣaitavatām kṣaitavate kṣaitavatāḥ
Instrumentalkṣaitavatayā kṣaitavatābhyām kṣaitavatābhiḥ
Dativekṣaitavatāyai kṣaitavatābhyām kṣaitavatābhyaḥ
Ablativekṣaitavatāyāḥ kṣaitavatābhyām kṣaitavatābhyaḥ
Genitivekṣaitavatāyāḥ kṣaitavatayoḥ kṣaitavatānām
Locativekṣaitavatāyām kṣaitavatayoḥ kṣaitavatāsu

Adverb -kṣaitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria