Declension table of ?kṣaitavat

Deva

NeuterSingularDualPlural
Nominativekṣaitavat kṣaitavantī kṣaitavatī kṣaitavanti
Vocativekṣaitavat kṣaitavantī kṣaitavatī kṣaitavanti
Accusativekṣaitavat kṣaitavantī kṣaitavatī kṣaitavanti
Instrumentalkṣaitavatā kṣaitavadbhyām kṣaitavadbhiḥ
Dativekṣaitavate kṣaitavadbhyām kṣaitavadbhyaḥ
Ablativekṣaitavataḥ kṣaitavadbhyām kṣaitavadbhyaḥ
Genitivekṣaitavataḥ kṣaitavatoḥ kṣaitavatām
Locativekṣaitavati kṣaitavatoḥ kṣaitavatsu

Adverb -kṣaitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria