Declension table of ?kṣaitavat

Deva

MasculineSingularDualPlural
Nominativekṣaitavān kṣaitavantau kṣaitavantaḥ
Vocativekṣaitavan kṣaitavantau kṣaitavantaḥ
Accusativekṣaitavantam kṣaitavantau kṣaitavataḥ
Instrumentalkṣaitavatā kṣaitavadbhyām kṣaitavadbhiḥ
Dativekṣaitavate kṣaitavadbhyām kṣaitavadbhyaḥ
Ablativekṣaitavataḥ kṣaitavadbhyām kṣaitavadbhyaḥ
Genitivekṣaitavataḥ kṣaitavatoḥ kṣaitavatām
Locativekṣaitavati kṣaitavatoḥ kṣaitavatsu

Compound kṣaitavat -

Adverb -kṣaitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria