Declension table of ?kṣaita

Deva

MasculineSingularDualPlural
Nominativekṣaitaḥ kṣaitau kṣaitāḥ
Vocativekṣaita kṣaitau kṣaitāḥ
Accusativekṣaitam kṣaitau kṣaitān
Instrumentalkṣaitena kṣaitābhyām kṣaitaiḥ kṣaitebhiḥ
Dativekṣaitāya kṣaitābhyām kṣaitebhyaḥ
Ablativekṣaitāt kṣaitābhyām kṣaitebhyaḥ
Genitivekṣaitasya kṣaitayoḥ kṣaitānām
Locativekṣaite kṣaitayoḥ kṣaiteṣu

Compound kṣaita -

Adverb -kṣaitam -kṣaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria