Declension table of ?kṣaiprya

Deva

NeuterSingularDualPlural
Nominativekṣaipryam kṣaiprye kṣaipryāṇi
Vocativekṣaiprya kṣaiprye kṣaipryāṇi
Accusativekṣaipryam kṣaiprye kṣaipryāṇi
Instrumentalkṣaipryeṇa kṣaipryābhyām kṣaipryaiḥ
Dativekṣaipryāya kṣaipryābhyām kṣaipryebhyaḥ
Ablativekṣaipryāt kṣaipryābhyām kṣaipryebhyaḥ
Genitivekṣaipryasya kṣaipryayoḥ kṣaipryāṇām
Locativekṣaiprye kṣaipryayoḥ kṣaipryeṣu

Compound kṣaiprya -

Adverb -kṣaipryam -kṣaipryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria