Declension table of ?kṣaiprībhāvyā

Deva

FeminineSingularDualPlural
Nominativekṣaiprībhāvyā kṣaiprībhāvye kṣaiprībhāvyāḥ
Vocativekṣaiprībhāvye kṣaiprībhāvye kṣaiprībhāvyāḥ
Accusativekṣaiprībhāvyām kṣaiprībhāvye kṣaiprībhāvyāḥ
Instrumentalkṣaiprībhāvyayā kṣaiprībhāvyābhyām kṣaiprībhāvyābhiḥ
Dativekṣaiprībhāvyāyai kṣaiprībhāvyābhyām kṣaiprībhāvyābhyaḥ
Ablativekṣaiprībhāvyāyāḥ kṣaiprībhāvyābhyām kṣaiprībhāvyābhyaḥ
Genitivekṣaiprībhāvyāyāḥ kṣaiprībhāvyayoḥ kṣaiprībhāvyāṇām
Locativekṣaiprībhāvyāyām kṣaiprībhāvyayoḥ kṣaiprībhāvyāsu

Adverb -kṣaiprībhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria