Declension table of ?kṣaiprībhāvya

Deva

MasculineSingularDualPlural
Nominativekṣaiprībhāvyaḥ kṣaiprībhāvyau kṣaiprībhāvyāḥ
Vocativekṣaiprībhāvya kṣaiprībhāvyau kṣaiprībhāvyāḥ
Accusativekṣaiprībhāvyam kṣaiprībhāvyau kṣaiprībhāvyān
Instrumentalkṣaiprībhāvyeṇa kṣaiprībhāvyābhyām kṣaiprībhāvyaiḥ kṣaiprībhāvyebhiḥ
Dativekṣaiprībhāvyāya kṣaiprībhāvyābhyām kṣaiprībhāvyebhyaḥ
Ablativekṣaiprībhāvyāt kṣaiprībhāvyābhyām kṣaiprībhāvyebhyaḥ
Genitivekṣaiprībhāvyasya kṣaiprībhāvyayoḥ kṣaiprībhāvyāṇām
Locativekṣaiprībhāvye kṣaiprībhāvyayoḥ kṣaiprībhāvyeṣu

Compound kṣaiprībhāvya -

Adverb -kṣaiprībhāvyam -kṣaiprībhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria