Declension table of ?kṣaiprayuktā

Deva

FeminineSingularDualPlural
Nominativekṣaiprayuktā kṣaiprayukte kṣaiprayuktāḥ
Vocativekṣaiprayukte kṣaiprayukte kṣaiprayuktāḥ
Accusativekṣaiprayuktām kṣaiprayukte kṣaiprayuktāḥ
Instrumentalkṣaiprayuktayā kṣaiprayuktābhyām kṣaiprayuktābhiḥ
Dativekṣaiprayuktāyai kṣaiprayuktābhyām kṣaiprayuktābhyaḥ
Ablativekṣaiprayuktāyāḥ kṣaiprayuktābhyām kṣaiprayuktābhyaḥ
Genitivekṣaiprayuktāyāḥ kṣaiprayuktayoḥ kṣaiprayuktānām
Locativekṣaiprayuktāyām kṣaiprayuktayoḥ kṣaiprayuktāsu

Adverb -kṣaiprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria