Declension table of ?kṣaiprayukta

Deva

MasculineSingularDualPlural
Nominativekṣaiprayuktaḥ kṣaiprayuktau kṣaiprayuktāḥ
Vocativekṣaiprayukta kṣaiprayuktau kṣaiprayuktāḥ
Accusativekṣaiprayuktam kṣaiprayuktau kṣaiprayuktān
Instrumentalkṣaiprayuktena kṣaiprayuktābhyām kṣaiprayuktaiḥ kṣaiprayuktebhiḥ
Dativekṣaiprayuktāya kṣaiprayuktābhyām kṣaiprayuktebhyaḥ
Ablativekṣaiprayuktāt kṣaiprayuktābhyām kṣaiprayuktebhyaḥ
Genitivekṣaiprayuktasya kṣaiprayuktayoḥ kṣaiprayuktānām
Locativekṣaiprayukte kṣaiprayuktayoḥ kṣaiprayukteṣu

Compound kṣaiprayukta -

Adverb -kṣaiprayuktam -kṣaiprayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria