Declension table of ?kṣaipravarṇā

Deva

FeminineSingularDualPlural
Nominativekṣaipravarṇā kṣaipravarṇe kṣaipravarṇāḥ
Vocativekṣaipravarṇe kṣaipravarṇe kṣaipravarṇāḥ
Accusativekṣaipravarṇām kṣaipravarṇe kṣaipravarṇāḥ
Instrumentalkṣaipravarṇayā kṣaipravarṇābhyām kṣaipravarṇābhiḥ
Dativekṣaipravarṇāyai kṣaipravarṇābhyām kṣaipravarṇābhyaḥ
Ablativekṣaipravarṇāyāḥ kṣaipravarṇābhyām kṣaipravarṇābhyaḥ
Genitivekṣaipravarṇāyāḥ kṣaipravarṇayoḥ kṣaipravarṇānām
Locativekṣaipravarṇāyām kṣaipravarṇayoḥ kṣaipravarṇāsu

Adverb -kṣaipravarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria