Declension table of ?kṣaipravarṇa

Deva

NeuterSingularDualPlural
Nominativekṣaipravarṇam kṣaipravarṇe kṣaipravarṇāni
Vocativekṣaipravarṇa kṣaipravarṇe kṣaipravarṇāni
Accusativekṣaipravarṇam kṣaipravarṇe kṣaipravarṇāni
Instrumentalkṣaipravarṇena kṣaipravarṇābhyām kṣaipravarṇaiḥ
Dativekṣaipravarṇāya kṣaipravarṇābhyām kṣaipravarṇebhyaḥ
Ablativekṣaipravarṇāt kṣaipravarṇābhyām kṣaipravarṇebhyaḥ
Genitivekṣaipravarṇasya kṣaipravarṇayoḥ kṣaipravarṇānām
Locativekṣaipravarṇe kṣaipravarṇayoḥ kṣaipravarṇeṣu

Compound kṣaipravarṇa -

Adverb -kṣaipravarṇam -kṣaipravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria