Declension table of ?kṣaiṇya

Deva

NeuterSingularDualPlural
Nominativekṣaiṇyam kṣaiṇye kṣaiṇyāni
Vocativekṣaiṇya kṣaiṇye kṣaiṇyāni
Accusativekṣaiṇyam kṣaiṇye kṣaiṇyāni
Instrumentalkṣaiṇyena kṣaiṇyābhyām kṣaiṇyaiḥ
Dativekṣaiṇyāya kṣaiṇyābhyām kṣaiṇyebhyaḥ
Ablativekṣaiṇyāt kṣaiṇyābhyām kṣaiṇyebhyaḥ
Genitivekṣaiṇyasya kṣaiṇyayoḥ kṣaiṇyānām
Locativekṣaiṇye kṣaiṇyayoḥ kṣaiṇyeṣu

Compound kṣaiṇya -

Adverb -kṣaiṇyam -kṣaiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria