Declension table of ?kṣadman

Deva

NeuterSingularDualPlural
Nominativekṣadma kṣadmanī kṣadmāni
Vocativekṣadman kṣadma kṣadmanī kṣadmāni
Accusativekṣadma kṣadmanī kṣadmāni
Instrumentalkṣadmanā kṣadmabhyām kṣadmabhiḥ
Dativekṣadmane kṣadmabhyām kṣadmabhyaḥ
Ablativekṣadmanaḥ kṣadmabhyām kṣadmabhyaḥ
Genitivekṣadmanaḥ kṣadmanoḥ kṣadmanām
Locativekṣadmani kṣadmanoḥ kṣadmasu

Compound kṣadma -

Adverb -kṣadma -kṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria