Declension table of ?kṣadana

Deva

NeuterSingularDualPlural
Nominativekṣadanam kṣadane kṣadanāni
Vocativekṣadana kṣadane kṣadanāni
Accusativekṣadanam kṣadane kṣadanāni
Instrumentalkṣadanena kṣadanābhyām kṣadanaiḥ
Dativekṣadanāya kṣadanābhyām kṣadanebhyaḥ
Ablativekṣadanāt kṣadanābhyām kṣadanebhyaḥ
Genitivekṣadanasya kṣadanayoḥ kṣadanānām
Locativekṣadane kṣadanayoḥ kṣadaneṣu

Compound kṣadana -

Adverb -kṣadanam -kṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria