Declension table of ?kṣāyika

Deva

NeuterSingularDualPlural
Nominativekṣāyikam kṣāyike kṣāyikāṇi
Vocativekṣāyika kṣāyike kṣāyikāṇi
Accusativekṣāyikam kṣāyike kṣāyikāṇi
Instrumentalkṣāyikeṇa kṣāyikābhyām kṣāyikaiḥ
Dativekṣāyikāya kṣāyikābhyām kṣāyikebhyaḥ
Ablativekṣāyikāt kṣāyikābhyām kṣāyikebhyaḥ
Genitivekṣāyikasya kṣāyikayoḥ kṣāyikāṇām
Locativekṣāyike kṣāyikayoḥ kṣāyikeṣu

Compound kṣāyika -

Adverb -kṣāyikam -kṣāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria