Declension table of ?kṣāttrasaṅgrahītṛ

Deva

MasculineSingularDualPlural
Nominativekṣāttrasaṅgrahītā kṣāttrasaṅgrahītārau kṣāttrasaṅgrahītāraḥ
Vocativekṣāttrasaṅgrahītaḥ kṣāttrasaṅgrahītārau kṣāttrasaṅgrahītāraḥ
Accusativekṣāttrasaṅgrahītāram kṣāttrasaṅgrahītārau kṣāttrasaṅgrahītṝn
Instrumentalkṣāttrasaṅgrahītrā kṣāttrasaṅgrahītṛbhyām kṣāttrasaṅgrahītṛbhiḥ
Dativekṣāttrasaṅgrahītre kṣāttrasaṅgrahītṛbhyām kṣāttrasaṅgrahītṛbhyaḥ
Ablativekṣāttrasaṅgrahītuḥ kṣāttrasaṅgrahītṛbhyām kṣāttrasaṅgrahītṛbhyaḥ
Genitivekṣāttrasaṅgrahītuḥ kṣāttrasaṅgrahītroḥ kṣāttrasaṅgrahītṝṇām
Locativekṣāttrasaṅgrahītari kṣāttrasaṅgrahītroḥ kṣāttrasaṅgrahītṛṣu

Compound kṣāttrasaṅgrahītṛ -

Adverb -kṣāttrasaṅgrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria