Declension table of ?kṣātrāṇa

Deva

MasculineSingularDualPlural
Nominativekṣātrāṇaḥ kṣātrāṇau kṣātrāṇāḥ
Vocativekṣātrāṇa kṣātrāṇau kṣātrāṇāḥ
Accusativekṣātrāṇam kṣātrāṇau kṣātrāṇān
Instrumentalkṣātrāṇena kṣātrāṇābhyām kṣātrāṇaiḥ kṣātrāṇebhiḥ
Dativekṣātrāṇāya kṣātrāṇābhyām kṣātrāṇebhyaḥ
Ablativekṣātrāṇāt kṣātrāṇābhyām kṣātrāṇebhyaḥ
Genitivekṣātrāṇasya kṣātrāṇayoḥ kṣātrāṇānām
Locativekṣātrāṇe kṣātrāṇayoḥ kṣātrāṇeṣu

Compound kṣātrāṇa -

Adverb -kṣātrāṇam -kṣātrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria