Declension table of ?kṣāti

Deva

FeminineSingularDualPlural
Nominativekṣātiḥ kṣātī kṣātayaḥ
Vocativekṣāte kṣātī kṣātayaḥ
Accusativekṣātim kṣātī kṣātīḥ
Instrumentalkṣātyā kṣātibhyām kṣātibhiḥ
Dativekṣātyai kṣātaye kṣātibhyām kṣātibhyaḥ
Ablativekṣātyāḥ kṣāteḥ kṣātibhyām kṣātibhyaḥ
Genitivekṣātyāḥ kṣāteḥ kṣātyoḥ kṣātīnām
Locativekṣātyām kṣātau kṣātyoḥ kṣātiṣu

Compound kṣāti -

Adverb -kṣāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria