Declension table of ?kṣārodadhi

Deva

MasculineSingularDualPlural
Nominativekṣārodadhiḥ kṣārodadhī kṣārodadhayaḥ
Vocativekṣārodadhe kṣārodadhī kṣārodadhayaḥ
Accusativekṣārodadhim kṣārodadhī kṣārodadhīn
Instrumentalkṣārodadhinā kṣārodadhibhyām kṣārodadhibhiḥ
Dativekṣārodadhaye kṣārodadhibhyām kṣārodadhibhyaḥ
Ablativekṣārodadheḥ kṣārodadhibhyām kṣārodadhibhyaḥ
Genitivekṣārodadheḥ kṣārodadhyoḥ kṣārodadhīnām
Locativekṣārodadhau kṣārodadhyoḥ kṣārodadhiṣu

Compound kṣārodadhi -

Adverb -kṣārodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria