Declension table of ?kṣārita

Deva

MasculineSingularDualPlural
Nominativekṣāritaḥ kṣāritau kṣāritāḥ
Vocativekṣārita kṣāritau kṣāritāḥ
Accusativekṣāritam kṣāritau kṣāritān
Instrumentalkṣāritena kṣāritābhyām kṣāritaiḥ kṣāritebhiḥ
Dativekṣāritāya kṣāritābhyām kṣāritebhyaḥ
Ablativekṣāritāt kṣāritābhyām kṣāritebhyaḥ
Genitivekṣāritasya kṣāritayoḥ kṣāritānām
Locativekṣārite kṣāritayoḥ kṣāriteṣu

Compound kṣārita -

Adverb -kṣāritam -kṣāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria