Declension table of ?kṣārīya

Deva

NeuterSingularDualPlural
Nominativekṣārīyam kṣārīye kṣārīyāṇi
Vocativekṣārīya kṣārīye kṣārīyāṇi
Accusativekṣārīyam kṣārīye kṣārīyāṇi
Instrumentalkṣārīyeṇa kṣārīyābhyām kṣārīyaiḥ
Dativekṣārīyāya kṣārīyābhyām kṣārīyebhyaḥ
Ablativekṣārīyāt kṣārīyābhyām kṣārīyebhyaḥ
Genitivekṣārīyasya kṣārīyayoḥ kṣārīyāṇām
Locativekṣārīye kṣārīyayoḥ kṣārīyeṣu

Compound kṣārīya -

Adverb -kṣārīyam -kṣārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria