Declension table of ?kṣāravṛkṣa

Deva

MasculineSingularDualPlural
Nominativekṣāravṛkṣaḥ kṣāravṛkṣau kṣāravṛkṣāḥ
Vocativekṣāravṛkṣa kṣāravṛkṣau kṣāravṛkṣāḥ
Accusativekṣāravṛkṣam kṣāravṛkṣau kṣāravṛkṣān
Instrumentalkṣāravṛkṣeṇa kṣāravṛkṣābhyām kṣāravṛkṣaiḥ kṣāravṛkṣebhiḥ
Dativekṣāravṛkṣāya kṣāravṛkṣābhyām kṣāravṛkṣebhyaḥ
Ablativekṣāravṛkṣāt kṣāravṛkṣābhyām kṣāravṛkṣebhyaḥ
Genitivekṣāravṛkṣasya kṣāravṛkṣayoḥ kṣāravṛkṣāṇām
Locativekṣāravṛkṣe kṣāravṛkṣayoḥ kṣāravṛkṣeṣu

Compound kṣāravṛkṣa -

Adverb -kṣāravṛkṣam -kṣāravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria