Declension table of ?kṣārasindhu

Deva

MasculineSingularDualPlural
Nominativekṣārasindhuḥ kṣārasindhū kṣārasindhavaḥ
Vocativekṣārasindho kṣārasindhū kṣārasindhavaḥ
Accusativekṣārasindhum kṣārasindhū kṣārasindhūn
Instrumentalkṣārasindhunā kṣārasindhubhyām kṣārasindhubhiḥ
Dativekṣārasindhave kṣārasindhubhyām kṣārasindhubhyaḥ
Ablativekṣārasindhoḥ kṣārasindhubhyām kṣārasindhubhyaḥ
Genitivekṣārasindhoḥ kṣārasindhvoḥ kṣārasindhūnām
Locativekṣārasindhau kṣārasindhvoḥ kṣārasindhuṣu

Compound kṣārasindhu -

Adverb -kṣārasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria