Declension table of ?kṣārasamudra

Deva

MasculineSingularDualPlural
Nominativekṣārasamudraḥ kṣārasamudrau kṣārasamudrāḥ
Vocativekṣārasamudra kṣārasamudrau kṣārasamudrāḥ
Accusativekṣārasamudram kṣārasamudrau kṣārasamudrān
Instrumentalkṣārasamudreṇa kṣārasamudrābhyām kṣārasamudraiḥ kṣārasamudrebhiḥ
Dativekṣārasamudrāya kṣārasamudrābhyām kṣārasamudrebhyaḥ
Ablativekṣārasamudrāt kṣārasamudrābhyām kṣārasamudrebhyaḥ
Genitivekṣārasamudrasya kṣārasamudrayoḥ kṣārasamudrāṇām
Locativekṣārasamudre kṣārasamudrayoḥ kṣārasamudreṣu

Compound kṣārasamudra -

Adverb -kṣārasamudram -kṣārasamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria