Declension table of ?kṣārarasa

Deva

MasculineSingularDualPlural
Nominativekṣārarasaḥ kṣārarasau kṣārarasāḥ
Vocativekṣārarasa kṣārarasau kṣārarasāḥ
Accusativekṣārarasam kṣārarasau kṣārarasān
Instrumentalkṣārarasena kṣārarasābhyām kṣārarasaiḥ kṣārarasebhiḥ
Dativekṣārarasāya kṣārarasābhyām kṣārarasebhyaḥ
Ablativekṣārarasāt kṣārarasābhyām kṣārarasebhyaḥ
Genitivekṣārarasasya kṣārarasayoḥ kṣārarasānām
Locativekṣārarase kṣārarasayoḥ kṣāraraseṣu

Compound kṣārarasa -

Adverb -kṣārarasam -kṣārarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria