Declension table of ?kṣārapayobhū

Deva

MasculineSingularDualPlural
Nominativekṣārapayobhūḥ kṣārapayobhuvau kṣārapayobhuvaḥ
Vocativekṣārapayobhūḥ kṣārapayobhu kṣārapayobhuvau kṣārapayobhuvaḥ
Accusativekṣārapayobhuvam kṣārapayobhuvau kṣārapayobhuvaḥ
Instrumentalkṣārapayobhuvā kṣārapayobhūbhyām kṣārapayobhūbhiḥ
Dativekṣārapayobhuvai kṣārapayobhuve kṣārapayobhūbhyām kṣārapayobhūbhyaḥ
Ablativekṣārapayobhuvāḥ kṣārapayobhuvaḥ kṣārapayobhūbhyām kṣārapayobhūbhyaḥ
Genitivekṣārapayobhuvāḥ kṣārapayobhuvaḥ kṣārapayobhuvoḥ kṣārapayobhūṇām kṣārapayobhuvām
Locativekṣārapayobhuvi kṣārapayobhuvām kṣārapayobhuvoḥ kṣārapayobhūṣu

Compound kṣārapayobhū -

Adverb -kṣārapayobhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria