Declension table of ?kṣārapāṇi

Deva

MasculineSingularDualPlural
Nominativekṣārapāṇiḥ kṣārapāṇī kṣārapāṇayaḥ
Vocativekṣārapāṇe kṣārapāṇī kṣārapāṇayaḥ
Accusativekṣārapāṇim kṣārapāṇī kṣārapāṇīn
Instrumentalkṣārapāṇinā kṣārapāṇibhyām kṣārapāṇibhiḥ
Dativekṣārapāṇaye kṣārapāṇibhyām kṣārapāṇibhyaḥ
Ablativekṣārapāṇeḥ kṣārapāṇibhyām kṣārapāṇibhyaḥ
Genitivekṣārapāṇeḥ kṣārapāṇyoḥ kṣārapāṇīnām
Locativekṣārapāṇau kṣārapāṇyoḥ kṣārapāṇiṣu

Compound kṣārapāṇi -

Adverb -kṣārapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria