Declension table of ?kṣāranadī

Deva

FeminineSingularDualPlural
Nominativekṣāranadī kṣāranadyau kṣāranadyaḥ
Vocativekṣāranadi kṣāranadyau kṣāranadyaḥ
Accusativekṣāranadīm kṣāranadyau kṣāranadīḥ
Instrumentalkṣāranadyā kṣāranadībhyām kṣāranadībhiḥ
Dativekṣāranadyai kṣāranadībhyām kṣāranadībhyaḥ
Ablativekṣāranadyāḥ kṣāranadībhyām kṣāranadībhyaḥ
Genitivekṣāranadyāḥ kṣāranadyoḥ kṣāranadīnām
Locativekṣāranadyām kṣāranadyoḥ kṣāranadīṣu

Compound kṣāranadi - kṣāranadī -

Adverb -kṣāranadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria